पृष्ठ

Ganesha Pancharatnam

Gaṇeśa Pañcaratnam

Mudā karārtamodakaṃ sadā vimuktisādhakaṃ
Kalādharāvataṃsakaṃ vilāsilokarañjakam,
Anāyakaikanāyakaṃ vināśitebhadaityakaṃ
Natāśubhāśunāyakaṃ namāmi taṃ vināyakam. 1.

Natetarātibhīkaraṃ navoditārkabhāsvaraṃ
Namatsurārinirjaraṃ natādhikāpaduddharam,
Sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
Maheśvaraṃ tamāśraye parātparaṃ nirantaram. 2.

Samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
Daretarodaraṃ varaṃ varebhavaktramakṣaram,
Kr̥pākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
Namaskr̥taṃ namaskr̥tāṃ namaskaromi bhāsvaram. 3.

Akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
Purāripūrvanandanaṃ surārigarvacarvaṇam,
Prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
Kapoladānavāraṇaṃ bhajepurāṇavāraṇam. 4.

Nitāntakāntadantakāntimantakāntakātmaja
Macintyarūpamantahīnamantarāyakr̥ntanam,
Hr̥dantarenirantaraṃ vasantameva yogināṃ
Tamekadantamevataṃ vicintayāmi santatam. 5.

Mahāgaṇeśapañcaratnamādareṇa yonvahaṃ
Prajalpati prabhātake hr̥dismaran gaṇeśvaram,
Arogatāmadoṣatāṃ susāhitīṃ suputratāṃ
Samāhitāyuraṣṭabhūtirabhyupaiti so’cirāt. 6.

:: Iti Śrī Paramahaṃsaparivrājakācāryasya Śrī Govinda Bhagatpūjyapāda Śiṣyasya Śrī Śaṅkara Bhagavataḥ Kr̥tau Gaṇeśa Pañcaratnaṃ Samāptam ::

गणेश पञ्चरत्नम्

मुदा करार्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनायकं नमामि तं विनायकम् ॥ १ ॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
नमस्कृतं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजेपुराणवारणम् ॥ ४ ॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज
मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरेनिरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेवतं विचिन्तयामि सन्ततम् ॥ ५ ॥

महागणेशपञ्चरत्नमादरेण योन्वहं
प्रजल्पति प्रभातके हृदिस्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिरभ्युपैति सोऽचिरात् ॥ ६ ॥

:: इति श्री परमहंसपरिव्राजकाचार्यस्य श्री गोविन्द भगत्पूज्यपाद शिष्यस्य श्री शङ्कर भगवतः कृतौ गणेश पञ्चरत्नं समाप्तम्  ::

గణేశ పఞ్చరత్నమ్

ముదా కరార్తమోదకం సదా విముక్తిసాధకం
కలాధరావతంసకం విలాసిలోకరఞ్జకమ్ ।
అనాయకైకనాయకం వినాశితేభదైత్యకం
నతాశుభాశునాయకం నమామి తం వినాయకమ్ ॥ 1 ॥

నతేతరాతిభీకరం నవోదితార్కభాస్వరం
నమత్సురారినిర్జరం నతాధికాపదుద్ధరమ్ ।
సురేశ్వరం నిధీశ్వరం గజేశ్వరం గణేశ్వరం
మహేశ్వరం తమాశ్రయే పరాత్పరం నిరన్తరమ్ ॥ 2 ॥

సమస్తలోకశఙ్కరం నిరస్తదైత్యకుఞ్జరం
దరేతరోదరం వరం వరేభవక్త్రమక్షరమ్ ।
కృపాకరం క్షమాకరం ముదాకరం యశస్కరం
నమస్కృతం నమస్కృతాం నమస్కరోమి భాస్వరమ్ ॥ 3 ॥

అకిఞ్చనార్తిమార్జనం చిరన్తనోక్తిభాజనం
పురారిపూర్వనన్దనం సురారిగర్వచర్వణమ్ ।
ప్రపఞ్చనాశభీషణం ధనఞ్జయాదిభూషణం
కపోలదానవారణం భజేపురాణవారణమ్ ॥ 4 ॥

నితాన్తకాన్తదన్తకాన్తిమన్తకాన్తకాత్మజ
మచిన్త్యరూపమన్తహీనమన్తరాయకృన్తనమ్ ।
హృదన్తరేనిరన్తరం వసన్తమేవ యోగినాం
తమేకదన్తమేవతం విచిన్తయామి సన్తతమ్ ॥ 5 ॥

మహాగణేశపఞ్చరత్నమాదరేణ యోన్వహం
ప్రజల్పతి ప్రభాతకే హృదిస్మరన్ గణేశ్వరమ్ ।
అరోగతామదోషతాం సుసాహితీం సుపుత్రతాం
సమాహితాయురష్టభూతిరభ్యుపైతి సోఽచిరాత్ ॥ 6 ॥

ఇతి శ్రీ పరమహంసపరివ్రాజకాచార్యస్య శ్రీ గోవిన్ద భగత్పూజ్యపాద శిష్యస్య శ్రీ శఙ్కర భగవతః కృతౌ గణేశ పఞ్చరత్న

Sankatanasana Ganapati Stotram

Saṅkaṭanāśana Gaṇapati Stotram

Nārada Uvāca:

Praṇamya śirasādevaṃ gaurīputraṃ vināyakam,
Bhaktyāvyāsassmarennityamāyuṣkāmārthasiddhaye. 1.
Prathamaṃ vakratuṇḍaṃ ca ekadantaṃ dvitīyakam,
Tr̥tīyaṃ kr̥ṣṇapiṅgākṣaṃ gajavaktraṃ caturthakam. 2.
Lambodaraṃ pañcamaṃ ca ṣaṣṭhaṃ vikaṭamevaca,
Saptamaṃ vighnarājaṃ ca dhūmravarṇaṃ tathāṣṭakam. 3.
Navamaṃ bālacandraṃ ca daśamaṃ tu vināyakam,
Ekādaśaṃ gaṇapatiṃ dvādaśaṃ tu gajānanam. 4.
Dvādaśaitāni nāmāni trisandhyaṃ yaḥ paṭhennaraḥ,
Na ca vighnabhayaṃ tasya sarvasiddhikaraṃ param. 5.
Vidyārthī labhate vidyāṃ dhanārthī labhate dhanam,
Putrārthī labhate putrānmokṣārthī labhate gatim. 6.
Japedgaṇapatistottraṃ ṣaḍbhirmāsaiḥ phalaṃ labhet,
Saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ. 7.
Aṣṭānāṃ brāhmaṇānāṃ ca likhitvā ya ssamarpayet,
Tasya vidyā bhavetsarvā gaṇeśasya prasādataḥ. 8.

Iti Śrī Nārada Purāṇe Saṅkaṭanāśanaṃ Nāma Gaṇeśadvādaśanāma Stotraṃ Sampūrṇam

सङ्कटनाशन गणपति स्तोत्रम्

नारद उवाच:
प्रणम्य शिरसादेवं गौरीपुत्रं विनायकम् ।
भक्त्याव्यासस्स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेवच ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम् ॥ ३ ॥
नवमं बालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद्गणपतिस्तोत्त्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥
अष्टानां ब्राह्मणानां च लिखित्वा य स्समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥

इति श्री नारद पुराणे सङ्कटनाशनं नाम गणेशद्वादशनाम स्तोत्र

సఙ్కటనాశన గణపతి స్తోత్రమ్

నారద ఉవాచ:

ప్రణమ్య శిరసాదేవం గౌరీపుత్రం వినాయకమ్ ।
భక్త్యావ్యాసస్స్మరేన్నిత్యమాయుష్కామార్థసిద్ధయే ॥ 1 ॥
ప్రథమం వక్రతుణ్డం చ ఏకదన్తం ద్వితీయకమ్ ।
తృతీయం కృష్ణపిఙ్గాక్షం గజవక్త్రం చతుర్థకమ్ ॥ 2 ॥
లమ్బోదరం పఞ్చమం చ షష్ఠం వికటమేవచ ।
సప్తమం విఘ్నరాజం చ ధూమ్రవర్ణం తథాష్టకమ్ ॥ 3 ॥
నవమం బాలచన్ద్రం చ దశమం తు వినాయకమ్ ।
ఏకాదశం గణపతిం ద్వాదశం తు గజాననమ్ ॥ 4 ॥
ద్వాదశైతాని నామాని త్రిసన్ధ్యం యః పఠేన్నరః ।
న చ విఘ్నభయం తస్య సర్వసిద్ధికరం పరమ్ ॥ 5 ॥
విద్యార్థీ లభతే విద్యాం ధనార్థీ లభతే ధనమ్ ।
పుత్రార్థీ లభతే పుత్రాన్మోక్షార్థీ లభతే గతిమ్ ॥ 6 ॥
జపేద్గణపతిస్తోత్త్రం షడ్భిర్మాసైః ఫలం లభేత్ ।
సంవత్సరేణ సిద్ధిం చ లభతే నాత్ర సంశయః ॥ 7 ॥
అష్టానాం బ్రాహ్మణానాం చ లిఖిత్వా య స్సమర్పయేత్ ।
తస్య విద్యా భవేత్సర్వా గణేశస్య ప్రసాదతః ॥ 8 ॥

ఇతి శ్రీ నారద పురాణే సఙ్కటనాశనం నామ గణేశద్వాదశనామ స్తోత్రం సమ్పూర్ణమ్

Sri Stotram

Śrī Stotram

Purandara uvāca:

Namaḥ kamalavāsinyai nārāyaṇyai namo namaḥ,
Kr̥ṣṇapriyāyayai satataṃ mahālakṣmyai namo namaḥ. 1.
Padmapatrekṣaṇāyai ca padmāsyāyai namo namaḥ,
Padmāsanāyai padminyai vaiṣṇavyai ca namonamaḥ. 2.
Sarvasampatsvarūpiṇyai sarvārādhyai namo namaḥ,
Haribhaktipradātryai ca harṣadātryai namo namaḥ. 3.
Kr̥ṣṇavakṣaḥsthitāyai ca kr̥ṣṇeśāyai namo namaḥ,
Candraśobhāsvarūpāyai ratnapadme ca śobhane. 4.
Sampattyadhiṣṭhātr̥devyai mahā devyai namo namaḥ,
Namo vr̥ddhisvarūpāyai vr̥ddhidāyai namo namaḥ. 5.
Vaikuṇṭhe yā mahālakṣmīḥ yā lakṣmīḥ kṣīrasāgare,
Svargalakṣmīrindragehe rājalakṣmīḥ nr̥pālaye. 6.
Gr̥halakṣmīśca gr̥hiṇāṃ gehe ca gr̥hadevatā,
Surabhiḥ sāgare jātā dakṣiṇā yajñakāminī. 7.
Aditirdevamātā tvaṃ kamalā kamalālaye,
Svāhā tvaṃ ca havirdāne kāvyadāne svadhā smr̥tā. 8.
Tvaṃ hi viṣṇusvarūpā ca sarvādhārā vasundharā,
Śuddhasattvasvarūpā tvaṃ nārāyaṇaparāyaṇā. 9.
Krodhahiṃsāvarjitā ca varadā śāradā śubhā,
Paramārthapradā tvaṃ ca haridāsyapradā parā. 10.
Yayā vinā jagatsarvaṃ bhasmībhūtamasārakam,
Jīvanmr̥taṃ ca viśvaṃ ca viśvaṃ ca śaśvatsarvaṃ yayā vinā. 11.
Sarveṣāṃ ca parā mātā sarvabāndhavarūpiṇī,
Dharmārthakāmamokṣāṇāṃ tvaṃ ca kāraṇarūpiṇī. 12.
Yathā mātā stanāndhānāṃ śiśūnāṃ śaiśave sadā,
Tathā tvaṃ sarvadā mātā sarveṣāṃ sarvarūpataḥ. 13.
Mātr̥hīnasstanāndhastu sa ca jīvati daivataḥ,
Tvayā hīno janaḥ ko’pi na jīvatyeva niścitam. 14.
Suprasannasvarūpā tvaṃ māṃ prasannā bhavāmbike,
Vairigrastaṃ ca viṣayaṃ dehi mahyaṃ sanātanī. 15.
Ahaṃ yāvattvayā hīnaḥ bandhuhīnaśca bhikṣukaḥ,
Sarvasampadvihīnaśca tāvadeva haripriye. 16.
Jñānaṃ dehi ca dharmaṃ ca sarvasaubhāgyamīpsitam,
Prabhāvaṃ ca pratāpaṃ ca sarvādhikārameva ca. 17.
Jayaṃ parākramaṃ yuddhe paramaiśvaryameva ca,
Ityuktvā ca mahendraśca sarveḥ suragaṇaiḥ saha. 18.
Praṇanāma sāśrunetro mūrdhnā caiva punaḥ punaḥ,
Brahmā ca śaṅkaraścaiva śepo dharmaśca keśavaḥ. 19.
Sarve cakruḥ parīhāraṃ surārthe ca punaḥ punaḥ,
Devebhyaśca varaṃ datvā puṣpamālāṃ manoharam. 20.
Keśavāya dadau lakṣmīḥ santuṣṭā surasaṃsadi,
Yayurdevāśca santuṣṭāḥ svaṃ sva sthānaṃ ca nārada. 21.
Devī yayau hareḥ sthānaṃ dr̥ṣṭvā kṣīrodaśāyinaḥ,
Yayuścaiva svagr̥haṃ brahmeśānau ca nārada. 22.
Dattvā śubhāśiṣaṃ tau ca devebhyaḥ prītipūrvakam,
Idaṃ stotraṃ mahāpuṇyaṃ trisandhyaṃ ca paṭhennaraḥ. 23.
Kuveratulyaḥ sa bhavedrājarājeśvaro mahān,
Pañcalakṣajapenaiva stotrasiddhirbhavennr̥ṇām. 24.
Siddhastotraṃ yadi paṭhenmāsamekaṃ tu santatam,
Mahāsukhī ca rājendro bhaviṣyati na saṃśayaḥ. 25.

Iti Śrīdevībhāgavate Mahāpurāṇe Navamaskandhe Dvicatvāriṃśo’dhyāyaḥ